Original

ऋक्षाणां वानराणां च राक्षसानां च सर्वतः ।वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्ततः ॥ २१ ॥

Segmented

ऋक्षाणाम् वानराणाम् च राक्षसानाम् च सर्वतः वृन्दानि उत्सारय् दूरम् उत्ससृजुः ततस्

Analysis

Word Lemma Parse
ऋक्षाणाम् ऋक्ष pos=n,g=m,c=6,n=p
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
pos=i
सर्वतः सर्वतस् pos=i
वृन्दानि वृन्द pos=n,g=n,c=2,n=p
उत्सारय् उत्सारय् pos=va,g=n,c=2,n=p,f=part
दूरम् दूर pos=a,g=n,c=2,n=s
उत्ससृजुः उत्सृज् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i