Original

कञ्चुकोष्णीषिणस्तत्र वेत्रझर्झरपाणयः ।उत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः ॥ २० ॥

Segmented

कञ्चुक-उष्णीषिन् तत्र वेत्र-झर्झर-पाणयः उत्सारयन्तः पुरुषाः समन्तात् परिचक्रमुः

Analysis

Word Lemma Parse
कञ्चुक कञ्चुक pos=n,comp=y
उष्णीषिन् उष्णीषिन् pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
वेत्र वेत्र pos=n,comp=y
झर्झर झर्झर pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
उत्सारयन्तः उत्सारय् pos=va,g=m,c=1,n=p,f=part
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
समन्तात् समन्तात् pos=i
परिचक्रमुः परिक्रम् pos=v,p=3,n=p,l=lit