Original

यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः ।तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि ॥ २ ॥

Segmented

यद्-निमित्तः ऽयम् आरम्भः कर्मणाम् च फल-उदयः ताम् देवीम् शोक-संतप्ताम् मैथिलीम् द्रष्टुम् अर्हसि

Analysis

Word Lemma Parse
यद् यद् pos=n,comp=y
निमित्तः निमित्त pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आरम्भः आरम्भ pos=n,g=m,c=1,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
pos=i
फल फल pos=n,comp=y
उदयः उदय pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
देवीम् देवी pos=n,g=f,c=2,n=s
शोक शोक pos=n,comp=y
संतप्ताम् संतप् pos=va,g=f,c=2,n=s,f=part
मैथिलीम् मैथिली pos=n,g=f,c=2,n=s
द्रष्टुम् दृश् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat