Original

ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् ।विभीषणमिदं वाक्यमहृष्टो राघवोऽब्रवीत् ॥ १७ ॥

Segmented

ततः पार्श्व-गतम् दृष्ट्वा स विमर्शम् विचारयन् विभीषणम् इदम् वाक्यम् अहृष्टो राघवो ऽब्रवीत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पार्श्व पार्श्व pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
pos=i
विमर्शम् विमर्श pos=n,g=m,c=2,n=s
विचारयन् विचारय् pos=va,g=m,c=1,n=s,f=part
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अहृष्टो अहृष्ट pos=a,g=m,c=1,n=s
राघवो राघव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan