Original

तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् ।हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ॥ १६ ॥

Segmented

ताम् आगताम् उपश्रुत्य रक्षः-गृह-चिर-उषिताम् हर्षो दैन्यम् च रोषः च त्रयम् राघवम् आविशत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आगताम् आगम् pos=va,g=f,c=2,n=s,f=part
उपश्रुत्य उपश्रु pos=vi
रक्षः रक्षस् pos=n,comp=y
गृह गृह pos=n,comp=y
चिर चिर pos=a,comp=y
उषिताम् वस् pos=va,g=f,c=2,n=s,f=part
हर्षो हर्ष pos=n,g=m,c=1,n=s
दैन्यम् दैन्य pos=n,g=n,c=1,n=s
pos=i
रोषः रोष pos=n,g=m,c=1,n=s
pos=i
त्रयम् त्रय pos=n,g=n,c=2,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan