Original

सोऽभिगम्य महात्मानं ज्ञात्वाभिध्यानमास्थितम् ।प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् ॥ १५ ॥

Segmented

सो ऽभिगम्य महात्मानम् ज्ञात्वा अभिध्यानम् आस्थितम् प्रणतः च प्रहृष्टः च प्राप्ताम् सीताम् न्यवेदयत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिगम्य अभिगम् pos=vi
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
अभिध्यानम् अभिध्यान pos=n,g=n,c=2,n=s
आस्थितम् आस्था pos=va,g=m,c=2,n=s,f=part
प्रणतः प्रणम् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रहृष्टः प्रहृष् pos=va,g=m,c=1,n=s,f=part
pos=i
प्राप्ताम् प्राप् pos=va,g=f,c=2,n=s,f=part
सीताम् सीता pos=n,g=f,c=2,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan