Original

आरोप्य शिबिकां दीप्तां परार्ध्याम्बरसंवृताम् ।रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥ १४ ॥

Segmented

आरोप्य शिबिकाम् दीप्ताम् परार्ध्य-अम्बर-संवृताम् रक्षोभिः बहुभिः गुप्ताम् आजहार विभीषणः

Analysis

Word Lemma Parse
आरोप्य आरोपय् pos=vi
शिबिकाम् शिबिका pos=n,g=f,c=2,n=s
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
परार्ध्य परार्ध्य pos=a,comp=y
अम्बर अम्बर pos=n,comp=y
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part
रक्षोभिः रक्षस् pos=n,g=n,c=3,n=p
बहुभिः बहु pos=a,g=n,c=3,n=p
गुप्ताम् गुप् pos=va,g=f,c=2,n=s,f=part
आजहार आहृ pos=v,p=3,n=s,l=lit
विभीषणः विभीषण pos=n,g=m,c=1,n=s