Original

एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् ।अस्नाता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ॥ १० ॥

Segmented

एवम् उक्ता तु वैदेही प्रत्युवाच विभीषणम् अस्नाता द्रष्टुम् इच्छामि भर्तारम् राक्षस-अधिपैः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
वैदेही वैदेही pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
अस्नाता अस्नात pos=a,g=f,c=1,n=s
द्रष्टुम् दृश् pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s