Original

स उवाच महाप्रज्ञमभिगम्य प्लवंगमः ।रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ॥ १ ॥

Segmented

स उवाच महा-प्रज्ञम् अभिगम्य प्लवंगमः रामम् वचनम् अर्थ-ज्ञः वरम् सर्व-धनुष्मताम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
प्रज्ञम् प्रज्ञा pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
प्लवंगमः प्लवंगम pos=n,g=m,c=1,n=s
रामम् राम pos=n,g=m,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
वरम् वर pos=a,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
धनुष्मताम् धनुष्मत् pos=a,g=m,c=6,n=p