Original

एवमुक्तस्तु हनुमान्सीतया वाक्यकोविदः ।प्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ॥ ३८ ॥

Segmented

एवम् उक्तवान् तु हनुमान् सीतया वाक्य-कोविदः प्रत्युवाच ततः सीताम् राम-पत्नीम् यशस्विनीम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
हनुमान् हनुमन्त् pos=n,g=m,c=1,n=s
सीतया सीता pos=n,g=f,c=3,n=s
वाक्य वाक्य pos=n,comp=y
कोविदः कोविद pos=a,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
सीताम् सीता pos=n,g=f,c=2,n=s
राम राम pos=n,comp=y
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s