Original

भक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ।भृशं शुष्कमुखीभिश्च दारुणैर्लङ्घनैर्हतैः ॥ २७ ॥

Segmented

भक्षणैः कर्ण-नासानाम् केशानाम् लुञ्चनैः तथा भृशम् शुष्क-मुखीभिः च दारुणैः लङ्घनैः हतैः

Analysis

Word Lemma Parse
भक्षणैः भक्षण pos=n,g=n,c=3,n=p
कर्ण कर्ण pos=n,comp=y
नासानाम् नासा pos=n,g=f,c=6,n=p
केशानाम् केश pos=n,g=m,c=6,n=p
लुञ्चनैः लुञ्चन pos=n,g=n,c=3,n=p
तथा तथा pos=i
भृशम् भृशम् pos=i
शुष्क शुष्क pos=a,comp=y
मुखीभिः मुख pos=a,g=f,c=3,n=p
pos=i
दारुणैः दारुण pos=a,g=n,c=3,n=p
लङ्घनैः लङ्घन pos=n,g=n,c=3,n=p
हतैः हत pos=n,g=n,c=3,n=p