Original

विभीषणमिमं सौम्य लङ्कायामभिषेचय ।अनुरक्तं च भक्तं च मम चैवोपकारिणम् ॥ ९ ॥

Segmented

विभीषणम् इमम् सौम्य लङ्कायाम् अभिषेचय अनुरक्तम् च भक्तम् च मम च एव उपकारिणम्

Analysis

Word Lemma Parse
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
अभिषेचय अभिषेचय् pos=v,p=2,n=s,l=lot
अनुरक्तम् अनुरञ्ज् pos=va,g=m,c=2,n=s,f=part
pos=i
भक्तम् भक्त pos=n,g=m,c=2,n=s
pos=i
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
उपकारिणम् उपकारिन् pos=a,g=m,c=2,n=s