Original

अब्रवीच्च तदा रामः समीपपरिवर्तिनम् ।सौमित्रिं सत्त्वसंपन्नं लक्ष्मणं दीप्ततेजसं ॥ ८ ॥

Segmented

अब्रवीत् च तदा रामः समीप-परिवर्तिनम् सौमित्रिम् सत्त्व-सम्पन्नम् लक्ष्मणम् दीप्त-तेजसम्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तदा तदा pos=i
रामः राम pos=n,g=m,c=1,n=s
समीप समीप pos=n,comp=y
परिवर्तिनम् परिवर्तिन् pos=a,g=m,c=2,n=s
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
सत्त्व सत्त्व pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
दीप्त दीप् pos=va,comp=y,f=part
तेजसम् तेजस् pos=n,g=m,c=2,n=s