Original

परिष्वज्य च सुग्रीवं लक्ष्मणेनाभिवादितः ।पूज्यमानो हरिश्रेष्ठैराजगाम बलालयम् ॥ ७ ॥

Segmented

परिष्वज्य च सुग्रीवम् लक्ष्मणेन अभिवादितः पूज्यमानो हरि-श्रेष्ठेभिः आजगाम बल-आलयम्

Analysis

Word Lemma Parse
परिष्वज्य परिष्वज् pos=vi
pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
अभिवादितः अभिवादय् pos=va,g=m,c=1,n=s,f=part
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
हरि हरि pos=n,comp=y
श्रेष्ठेभिः श्रेष्ठ pos=a,g=m,c=3,n=p
आजगाम आगम् pos=v,p=3,n=s,l=lit
बल बल pos=n,comp=y
आलयम् आलय pos=n,g=m,c=2,n=s