Original

तस्मिंस्तु दिवमारूढे सुरसारथिसत्तमे ।राघवः परमप्रीतः सुग्रीवं परिषस्वजे ॥ ६ ॥

Segmented

तस्मिन् तु दिवम् आरूढे सुर-सारथि-सत्तमे राघवः परम-प्रीतः सुग्रीवम् परिषस्वजे

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
तु तु pos=i
दिवम् दिव् pos=n,g=m,c=2,n=s
आरूढे आरुह् pos=va,g=m,c=7,n=s,f=part
सुर सुर pos=n,comp=y
सारथि सारथि pos=n,comp=y
सत्तमे सत्तम pos=a,g=m,c=7,n=s
राघवः राघव pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
परिषस्वजे परिष्वज् pos=v,p=3,n=s,l=lit