Original

राघवेणाभ्यनुज्ञातो मातलिः शक्रसारथिः ।दिव्यं तं रथमास्थाय दिवमेवारुरोह सः ॥ ५ ॥

Segmented

राघवेन अभ्यनुज्ञातः मातलिः शक्र-सारथिः दिव्यम् तम् रथम् आस्थाय दिवम् एव आरुरोह सः

Analysis

Word Lemma Parse
राघवेन राघव pos=n,g=m,c=3,n=s
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
मातलिः मातलि pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
दिवम् दिव् pos=n,g=m,c=2,n=s
एव एव pos=i
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s