Original

राघवस्तु रथं दिव्यमिन्द्रदत्तं शिखिप्रभम् ।अनुज्ञाय महाभागो मातलिं प्रत्यपूजयत् ॥ ४ ॥

Segmented

राघवः तु रथम् दिव्यम् इन्द्र-दत्तम् शिखि-प्रभम् अनुज्ञाय महाभागो मातलिम् प्रत्यपूजयत्

Analysis

Word Lemma Parse
राघवः राघव pos=n,g=m,c=1,n=s
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
इन्द्र इन्द्र pos=n,comp=y
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
शिखि शिखिन् pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
अनुज्ञाय अनुज्ञा pos=vi
महाभागो महाभाग pos=a,g=m,c=1,n=s
मातलिम् मातलि pos=n,g=m,c=2,n=s
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan