Original

रावणस्य वधं घोरं राघवस्य पराक्रमम् ।सुयुद्धं वानराणां च सुग्रीवस्य च मन्त्रितम् ॥ २ ॥

Segmented

रावणस्य वधम् घोरम् राघवस्य पराक्रमम् सु युद्धम् वानराणाम् च सुग्रीवस्य च मन्त्रितम्

Analysis

Word Lemma Parse
रावणस्य रावण pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
घोरम् घोर pos=a,g=m,c=2,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
सु सु pos=i
युद्धम् युद्ध pos=n,g=n,c=2,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
pos=i
सुग्रीवस्य सुग्रीव pos=n,g=m,c=6,n=s
pos=i
मन्त्रितम् मन्त्रित pos=n,g=n,c=2,n=s