Original

ततः शैलोपमं वीरं प्राञ्जलिं पार्श्वतः स्थितम् ।अब्रवीद्राघवो वाक्यं हनूमन्तं प्लवंगमम् ॥ १९ ॥

Segmented

ततः शैल-उपमम् वीरम् प्राञ्जलिम् पार्श्वतः स्थितम् अब्रवीद् राघवो वाक्यम् हनूमन्तम् प्लवंगमम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शैल शैल pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
प्राञ्जलिम् प्राञ्जलि pos=a,g=m,c=2,n=s
पार्श्वतः पार्श्वतस् pos=i
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
राघवो राघव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
प्लवंगमम् प्लवंगम pos=n,g=m,c=2,n=s