Original

कृतकार्यं समृद्धार्थं दृष्ट्वा रामो विभीषणम् ।प्रतिजग्राह तत्सर्वं तस्यैव प्रियकाम्यया ॥ १८ ॥

Segmented

कृत-कार्यम् समृद्ध-अर्थम् दृष्ट्वा रामो विभीषणम् प्रतिजग्राह तत् सर्वम् तस्य एव प्रिय-काम्या

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
कार्यम् कार्य pos=n,g=m,c=2,n=s
समृद्ध समृध् pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
रामो राम pos=n,g=m,c=1,n=s
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
प्रिय प्रिय pos=a,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s