Original

स तान्गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् ।मङ्गल्यं मङ्गलं सर्वं लक्ष्मणाय च वीर्यवान् ॥ १७ ॥

Segmented

स तान् गृहीत्वा दुर्धर्षो राघवाय न्यवेदयत् मङ्गल्यम् मङ्गलम् सर्वम् लक्ष्मणाय च वीर्यवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
गृहीत्वा ग्रह् pos=vi
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
राघवाय राघव pos=n,g=m,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan
मङ्गल्यम् मङ्गल्य pos=a,g=n,c=2,n=s
मङ्गलम् मङ्गल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
लक्ष्मणाय लक्ष्मण pos=n,g=m,c=4,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s