Original

स तद्राज्यं महत्प्राप्य रामदत्तं विभीषणः ।प्रकृतीः सान्त्वयित्वा च ततो राममुपागमत् ॥ १५ ॥

Segmented

स तद् राज्यम् महत् प्राप्य राम-दत्तम् विभीषणः प्रकृतीः सान्त्वयित्वा च ततो रामम् उपागमत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
राज्यम् राज्य pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
राम राम pos=n,comp=y
दत्तम् दा pos=va,g=n,c=2,n=s,f=part
विभीषणः विभीषण pos=n,g=m,c=1,n=s
प्रकृतीः प्रकृति pos=n,g=f,c=2,n=p
सान्त्वयित्वा सान्त्वय् pos=vi
pos=i
ततो तन् pos=va,g=m,c=1,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
उपागमत् उपगम् pos=v,p=3,n=s,l=lun