Original

दृष्ट्वाभिषिक्तं लङ्कायां राक्षसेन्द्रं विभीषणम् ।राघवः परमां प्रीतिं जगाम सहलक्ष्मणः ॥ १४ ॥

Segmented

दृष्ट्वा अभिषिक्तम् लङ्कायाम् राक्षस-इन्द्रम् विभीषणम् राघवः परमाम् प्रीतिम् जगाम सहलक्ष्मणः

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
अभिषिक्तम् अभिषिच् pos=va,g=m,c=2,n=s,f=part
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
राघवः राघव pos=n,g=m,c=1,n=s
परमाम् परम pos=a,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
सहलक्ष्मणः सहलक्ष्मण pos=a,g=m,c=1,n=s