Original

अभ्यषिञ्चत्स धर्मात्मा शुद्धात्मानं विभीषणम् ।तस्यामात्या जहृषिरे भक्ता ये चास्य राक्षसाः ॥ १३ ॥

Segmented

अभ्यषिञ्चत् स धर्म-आत्मा शुद्ध-आत्मानम् विभीषणम् तस्य अमात्याः जहृषिरे भक्ता ये च अस्य राक्षसाः

Analysis

Word Lemma Parse
अभ्यषिञ्चत् अभिषिच् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
शुद्ध शुद्ध pos=a,comp=y
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अमात्याः अमात्य pos=n,g=m,c=1,n=p
जहृषिरे हृष् pos=v,p=3,n=p,l=lit
भक्ता भक्त pos=n,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
राक्षसाः राक्षस pos=n,g=m,c=1,n=p