Original

घटेन तेन सौमित्रिरभ्यषिञ्चद्विभीषणम् ।लङ्कायां रक्षसां मध्ये राजानं रामशासनात् ॥ १२ ॥

Segmented

घटेन तेन सौमित्रिः अभ्यषिञ्चद् विभीषणम् लङ्कायाम् रक्षसाम् मध्ये राजानम् राम-शासनात्

Analysis

Word Lemma Parse
घटेन घट pos=n,g=m,c=3,n=s
तेन तद् pos=n,g=m,c=3,n=s
सौमित्रिः सौमित्रि pos=n,g=m,c=1,n=s
अभ्यषिञ्चद् अभिषिच् pos=v,p=3,n=s,l=lan
विभीषणम् विभीषण pos=n,g=m,c=2,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
राम राम pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s