Original

एवमुक्तस्तु सौमित्री राघवेण महात्मना ।तथेत्युक्त्वा तु संहृष्टः सौवर्णं घटमाददे ॥ ११ ॥

Segmented

एवम् उक्तवान् तु सौमित्री राघवेण महात्मना तथा इति उक्त्वा तु संहृष्टः सौवर्णम् घटम् आददे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सौमित्री सौमित्रि pos=n,g=m,c=1,n=s
राघवेण राघव pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
तु तु pos=i
संहृष्टः संहृष् pos=va,g=m,c=1,n=s,f=part
सौवर्णम् सौवर्ण pos=a,g=m,c=2,n=s
घटम् घट pos=n,g=m,c=2,n=s
आददे आदा pos=v,p=3,n=s,l=lit