Original

एष मे परमः कामो यदिमं रावणानुजम् ।लङ्कायां सौम्य पश्येयमभिषिक्तं विभीषणम् ॥ १० ॥

Segmented

एष मे परमः कामो यद् इमम् रावण-अनुजम् लङ्कायाम् सौम्य पश्येयम् अभिषिक्तम् विभीषणम्

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
परमः परम pos=a,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
यद् यत् pos=i
इमम् इदम् pos=n,g=m,c=2,n=s
रावण रावण pos=n,comp=y
अनुजम् अनुज pos=n,g=m,c=2,n=s
लङ्कायाम् लङ्का pos=n,g=f,c=7,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
पश्येयम् पश् pos=v,p=1,n=s,l=vidhilin
अभिषिक्तम् अभिषिच् pos=va,g=m,c=2,n=s,f=part
विभीषणम् विभीषण pos=n,g=m,c=2,n=s