Original

उपायमेते वक्ष्यन्ति ग्रहणे नात्र संशयः ।कृत्स्नाद्भयाज्ज्ञातिभयं सुकष्टं विदितं च नः ॥ ८ ॥

Segmented

उपायम् एते वक्ष्यन्ति ग्रहणे न अत्र संशयः कृत्स्नाद् भयात् ज्ञाति-भयम् सु कष्टम् विदितम् च नः

Analysis

Word Lemma Parse
उपायम् उपाय pos=n,g=m,c=2,n=s
एते एतद् pos=n,g=m,c=1,n=p
वक्ष्यन्ति वच् pos=v,p=3,n=p,l=lrt
ग्रहणे ग्रहण pos=n,g=n,c=7,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
कृत्स्नाद् कृत्स्न pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s
ज्ञाति ज्ञाति pos=n,comp=y
भयम् भय pos=n,g=n,c=1,n=s
सु सु pos=i
कष्टम् कष्ट pos=a,g=n,c=1,n=s
विदितम् विद् pos=va,g=n,c=1,n=s,f=part
pos=i
नः मद् pos=n,g=,c=6,n=p