Original

नाग्निर्नान्यानि शस्त्राणि न नः पाशा भयावहाः ।घोराः स्वार्थप्रयुक्तास्तु ज्ञातयो नो भयावहाः ॥ ७ ॥

Segmented

न अग्निः न अन्यानि शस्त्राणि न नः पाशा भय-आवहाः घोराः स्व-अर्थ-प्रयुक्ताः तु ज्ञातयो नो भय-आवहाः

Analysis

Word Lemma Parse
pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
pos=i
अन्यानि अन्य pos=n,g=n,c=1,n=p
शस्त्राणि शस्त्र pos=n,g=n,c=1,n=p
pos=i
नः मद् pos=n,g=,c=4,n=p
पाशा पाश pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p
घोराः घोर pos=a,g=m,c=1,n=p
स्व स्व pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
प्रयुक्ताः प्रयुज् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
नो मद् pos=n,g=,c=4,n=p
भय भय pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p