Original

श्रूयन्ते हस्तिभिर्गीताः श्लोकाः पद्मवने क्वचित् ।पाशहस्तान्नरान्दृष्ट्वा शृणु तान्गदतो मम ॥ ६ ॥

Segmented

श्रूयन्ते हस्तिभिः गीताः श्लोकाः पद्म-वने क्वचित् पाश-हस्तान् नरान् दृष्ट्वा शृणु तान् गदतो मम

Analysis

Word Lemma Parse
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
हस्तिभिः हस्तिन् pos=n,g=m,c=3,n=p
गीताः गा pos=va,g=m,c=1,n=p,f=part
श्लोकाः श्लोक pos=n,g=m,c=1,n=p
पद्म पद्म pos=n,comp=y
वने वन pos=n,g=n,c=7,n=s
क्वचित् क्वचिद् pos=i
पाश पाश pos=n,comp=y
हस्तान् हस्त pos=n,g=m,c=2,n=p
नरान् नर pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
शृणु श्रु pos=v,p=2,n=s,l=lot
तान् तद् pos=n,g=m,c=2,n=p
गदतो गद् pos=va,g=m,c=6,n=s,f=part
मम मद् pos=n,g=,c=6,n=s