Original

नित्यमन्योन्यसंहृष्टा व्यसनेष्वाततायिनः ।प्रच्छन्नहृदया घोरा ज्ञातयस्तु भयावहाः ॥ ५ ॥

Segmented

नित्यम् अन्योन्य-संहृष्टाः व्यसनेषु आततायिन् प्रच्छन्न-हृदयाः घोरा ज्ञातयः तु भय-आवहाः

Analysis

Word Lemma Parse
नित्यम् नित्यम् pos=i
अन्योन्य अन्योन्य pos=n,comp=y
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
व्यसनेषु व्यसन pos=n,g=n,c=7,n=p
आततायिन् आततायिन् pos=a,g=m,c=1,n=p
प्रच्छन्न प्रच्छद् pos=va,comp=y,f=part
हृदयाः हृदय pos=n,g=m,c=1,n=p
घोरा घोर pos=a,g=m,c=1,n=p
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
तु तु pos=i
भय भय pos=n,comp=y
आवहाः आवह pos=a,g=m,c=1,n=p