Original

प्रधानं साधकं वैद्यं धर्मशीलं च राक्षस ।ज्ञातयो ह्यवमन्यन्ते शूरं परिभवन्ति च ॥ ४ ॥

Segmented

प्रधानम् साधकम् वैद्यम् धर्म-शीलम् च राक्षस ज्ञातयो हि अवमन्यन्ते शूरम् परिभवन्ति च

Analysis

Word Lemma Parse
प्रधानम् प्रधान pos=n,g=n,c=2,n=s
साधकम् साधक pos=n,g=m,c=2,n=s
वैद्यम् वैद्य pos=n,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
शीलम् शील pos=n,g=m,c=2,n=s
pos=i
राक्षस राक्षस pos=n,g=m,c=8,n=s
ज्ञातयो ज्ञाति pos=n,g=m,c=1,n=p
हि हि pos=i
अवमन्यन्ते अवमन् pos=v,p=3,n=p,l=lat
शूरम् शूर pos=n,g=m,c=2,n=s
परिभवन्ति परिभू pos=v,p=3,n=p,l=lat
pos=i