Original

जानामि शीलं ज्ञातीनां सर्वलोकेषु राक्षस ।हृष्यन्ति व्यसनेष्वेते ज्ञातीनां ज्ञातयः सदा ॥ ३ ॥

Segmented

जानामि शीलम् ज्ञातीनाम् सर्व-लोकेषु राक्षस हृष्यन्ति व्यसनेषु एते ज्ञातीनाम् ज्ञातयः सदा

Analysis

Word Lemma Parse
जानामि ज्ञा pos=v,p=1,n=s,l=lat
शीलम् शील pos=n,g=n,c=2,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
राक्षस राक्षस pos=n,g=m,c=8,n=s
हृष्यन्ति हृष् pos=v,p=3,n=p,l=lat
व्यसनेषु व्यसन pos=n,g=n,c=7,n=p
एते एतद् pos=n,g=m,c=1,n=p
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
ज्ञातयः ज्ञाति pos=n,g=m,c=1,n=p
सदा सदा pos=i