Original

निवार्यमाणस्य मया हितैषिणा न रोचते ते वचनं निशाचर ।परीतकाला हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥ २१ ॥

Segmented

निवार्यमाणस्य मया हित-एषिणा न रोचते ते वचनम् निशाचर परीत-कालाः हि गत-आयुषः नरा हितम् न गृह्णन्ति सुहृद्भिः ईरितम्

Analysis

Word Lemma Parse
निवार्यमाणस्य निवारय् pos=va,g=m,c=6,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
हित हित pos=n,comp=y
एषिणा एषिन् pos=a,g=m,c=3,n=s
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
निशाचर निशाचर pos=n,g=m,c=8,n=s
परीत परी pos=va,comp=y,f=part
कालाः काल pos=n,g=m,c=1,n=p
हि हि pos=i
गत गम् pos=va,comp=y,f=part
आयुषः आयुस् pos=n,g=m,c=1,n=p
नरा नर pos=n,g=m,c=1,n=p
हितम् हित pos=n,g=n,c=2,n=s
pos=i
गृह्णन्ति ग्रह् pos=v,p=3,n=p,l=lat
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
ईरितम् ईरय् pos=va,g=n,c=2,n=s,f=part