Original

आत्मानं सर्वथा रक्ष पुरीं चेमां सराक्षसाम् ।स्वस्ति तेऽस्तु गमिष्यामि सुखी भव मया विना ॥ २० ॥

Segmented

आत्मानम् सर्वथा रक्ष पुरीम् च इमाम् सराक्षसाम् स्वस्ति ते ऽस्तु गमिष्यामि सुखी भव मया विना

Analysis

Word Lemma Parse
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
सर्वथा सर्वथा pos=i
रक्ष रक्ष् pos=v,p=2,n=s,l=lot
पुरीम् पुरी pos=n,g=f,c=2,n=s
pos=i
इमाम् इदम् pos=n,g=f,c=2,n=s
सराक्षसाम् सराक्षस pos=a,g=f,c=2,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽस्तु अस् pos=v,p=3,n=s,l=lot
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
सुखी सुखिन् pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
विना विना pos=i