Original

वसेत्सह सपत्नेन क्रुद्धेनाशीविषेण वा ।न तु मित्रप्रवादेन संवसेच्छत्रुसेविना ॥ २ ॥

Segmented

वसेत् सह सपत्नेन क्रुद्धेन आशीविषेण वा न तु मित्र-प्रवादेन संवसेत् शत्रु-सेविना

Analysis

Word Lemma Parse
वसेत् वस् pos=v,p=3,n=s,l=vidhilin
सह सह pos=i
सपत्नेन सपत्न pos=n,g=m,c=3,n=s
क्रुद्धेन क्रुध् pos=va,g=m,c=3,n=s,f=part
आशीविषेण आशीविष pos=n,g=m,c=3,n=s
वा वा pos=i
pos=i
तु तु pos=i
मित्र मित्र pos=n,comp=y
प्रवादेन प्रवाद pos=n,g=m,c=3,n=s
संवसेत् संवस् pos=v,p=3,n=s,l=vidhilin
शत्रु शत्रु pos=n,comp=y
सेविना सेविन् pos=a,g=m,c=3,n=s