Original

शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ।कालाभिपन्ना सीदन्ति यथा वालुकसेतवः ॥ १९ ॥

Segmented

शूरासः च बलवन्तः च कृतास्त्राः च रण-अजिरे काल-अभिपन्नाः सीदन्ति यथा वालुक-सेतवः

Analysis

Word Lemma Parse
शूरासः शूर pos=n,g=m,c=1,n=p
pos=i
बलवन्तः बलवत् pos=a,g=m,c=1,n=p
pos=i
कृतास्त्राः कृतास्त्र pos=a,g=m,c=1,n=p
pos=i
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
काल काल pos=n,comp=y
अभिपन्नाः अभिपद् pos=va,g=m,c=1,n=p,f=part
सीदन्ति सद् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
वालुक वालुक pos=a,comp=y
सेतवः सेतु pos=n,g=m,c=1,n=p