Original

दीप्तपावकसंकाशैः शितैः काञ्चनभूषणैः ।न त्वामिच्छाम्यहं द्रष्टुं रामेण निहतं शरैः ॥ १८ ॥

Segmented

दीप्त-पावक-संकाशैः शितैः काञ्चन-भूषणैः न त्वाम् इच्छामि अहम् द्रष्टुम् रामेण निहतम् शरैः

Analysis

Word Lemma Parse
दीप्त दीप् pos=va,comp=y,f=part
पावक पावक pos=n,comp=y
संकाशैः संकाश pos=n,g=m,c=3,n=p
शितैः शा pos=va,g=m,c=3,n=p,f=part
काञ्चन काञ्चन pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
द्रष्टुम् दृश् pos=vi
रामेण राम pos=n,g=m,c=3,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p