Original

बद्धं कालस्य पाशेन सर्वभूतापहारिणा ।न नश्यन्तमुपेक्षेयं प्रदीप्तं शरणं यथा ॥ १७ ॥

Segmented

बद्धम् कालस्य पाशेन सर्व-भूत-अपहारिना न नश्यन्तम् उपेक्षेयम् प्रदीप्तम् शरणम् यथा

Analysis

Word Lemma Parse
बद्धम् बन्ध् pos=va,g=m,c=2,n=s,f=part
कालस्य काल pos=n,g=m,c=6,n=s
पाशेन पाश pos=n,g=m,c=3,n=s
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
अपहारिना अपहारिन् pos=a,g=m,c=3,n=s
pos=i
नश्यन्तम् नश् pos=va,g=m,c=2,n=s,f=part
उपेक्षेयम् उपेक्ष् pos=v,p=1,n=s,l=vidhilin
प्रदीप्तम् प्रदीप् pos=va,g=m,c=2,n=s,f=part
शरणम् शरण pos=n,g=n,c=2,n=s
यथा यथा pos=i