Original

अब्रवीच्च तदा वाक्यं जातक्रोधो विभीषणः ।अन्तरिक्षगतः श्रीमान्भ्रातरं राक्षसाधिपम् ॥ १३ ॥

Segmented

अब्रवीत् च तदा वाक्यम् जात-क्रोधः विभीषणः अन्तरिक्ष-गतः श्रीमान् भ्रातरम् राक्षस-अधिपम्

Analysis

Word Lemma Parse
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तदा तदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
जात जन् pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s