Original

इत्युक्तः परुषं वाक्यं न्यायवादी विभीषणः ।उत्पपात गदापाणिश्चतुर्भिः सह राक्षसैः ॥ १२ ॥

Segmented

इति उक्तवान् परुषम् वाक्यम् न्याय-वादी विभीषणः उत्पपात गदा-पाणिः चतुर्भिः सह राक्षसैः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
परुषम् परुष pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
न्याय न्याय pos=n,comp=y
वादी वादिन् pos=a,g=m,c=1,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सह सह pos=i
राक्षसैः राक्षस pos=n,g=m,c=3,n=p