Original

अन्यस्त्वेवंविधं ब्रूयाद्वाक्यमेतन्निशाचर ।अस्मिन्मुहूर्ते न भवेत्त्वां तु धिक्कुलपांसनम् ॥ ११ ॥

Segmented

अन्यः तु एवंविधम् ब्रूयाद् वाक्यम् एतत् निशाचरैः अस्मिन् मुहूर्ते न भवेत् त्वाम् तु कुल-पांसनम्

Analysis

Word Lemma Parse
अन्यः अन्य pos=n,g=m,c=1,n=s
तु तु pos=i
एवंविधम् एवंविध pos=a,g=n,c=2,n=s
ब्रूयाद् ब्रू pos=v,p=3,n=s,l=vidhilin
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
एतत् एतद् pos=n,g=n,c=2,n=s
निशाचरैः निशाचर pos=n,g=m,c=8,n=s
अस्मिन् इदम् pos=n,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
त्वाम् त्वद् pos=n,g=,c=2,n=s
तु तु pos=i
कुल कुल pos=n,comp=y
पांसनम् पांसन pos=a,g=m,c=2,n=s