Original

ततो नेष्टमिदं सौम्य यदहं लोकसत्कृतः ।ऐश्वर्यमभिजातश्च रिपूणां मूर्ध्नि च स्थितः ॥ १० ॥

Segmented

ततो न इष्टम् इदम् सौम्य यद् अहम् लोक-सत्कृतः ऐश्वर्यम् अभिजातः च रिपूणाम् मूर्ध्नि च स्थितः

Analysis

Word Lemma Parse
ततो ततस् pos=i
pos=i
इष्टम् इष् pos=va,g=n,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=1,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
लोक लोक pos=n,comp=y
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
अभिजातः अभिजन् pos=va,g=m,c=1,n=s,f=part
pos=i
रिपूणाम् रिपु pos=n,g=m,c=6,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part