Original

मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः ।तथास्तरणमुख्य्येषु संविष्टाश्चापराः स्त्रियः ॥ ५ ॥

Segmented

मुरजेषु मृदङ्गेषु पीठिकासु च संस्थिताः

Analysis

Word Lemma Parse
मुरजेषु मुरज pos=n,g=m,c=7,n=p
मृदङ्गेषु मृदङ्ग pos=n,g=m,c=7,n=p
पीठिकासु पीठिका pos=n,g=f,c=7,n=p
pos=i
संस्थिताः संस्था pos=va,g=f,c=1,n=p,f=part