Original

पीत्वाप्युपरतं चापि ददर्श स महाकपिः ।भास्करे शयने वीरं प्रसुप्तं राक्षसाधिपम् ॥ ९ ॥

Segmented

पीत्वा अपि उपरतम् च अपि ददर्श स महा-कपिः भास्करे शयने वीरम् प्रसुप्तम् राक्षस-अधिपम्

Analysis

Word Lemma Parse
पीत्वा पा pos=vi
अपि अपि pos=i
उपरतम् उपरम् pos=va,g=m,c=2,n=s,f=part
pos=i
अपि अपि pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s
भास्करे भास्कर pos=a,g=n,c=7,n=s
शयने शयन pos=n,g=n,c=7,n=s
वीरम् वीर pos=n,g=m,c=2,n=s
प्रसुप्तम् प्रस्वप् pos=va,g=m,c=2,n=s,f=part
राक्षस राक्षस pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s