Original

क्रीडित्वोपरतं रात्रौ वराभरणभूषितम् ।प्रियं राक्षसकन्यानां राक्षसानां सुखावहम् ॥ ८ ॥

Segmented

क्रीडित्वा उपरतम् रात्रौ वर-आभरण-भूषितम् प्रियम् राक्षस-कन्यानाम् राक्षसानाम् सुख-आवहम्

Analysis

Word Lemma Parse
क्रीडित्वा क्रीड् pos=vi
उपरतम् उपरम् pos=va,g=m,c=2,n=s,f=part
रात्रौ रात्रि pos=n,g=f,c=7,n=s
वर वर pos=a,comp=y
आभरण आभरण pos=n,comp=y
भूषितम् भूषय् pos=va,g=m,c=2,n=s,f=part
प्रियम् प्रिय pos=a,g=m,c=2,n=s
राक्षस राक्षस pos=n,comp=y
कन्यानाम् कन्या pos=n,g=f,c=6,n=p
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=m,c=2,n=s