Original

वृतमाभरणैर्दिव्यैः सुरूपं कामरूपिणम् ।सवृक्षवनगुल्माढ्यं प्रसुप्तमिव मन्दरम् ॥ ७ ॥

Segmented

वृतम् आभरणैः दिव्यैः सुरूपम् कामरूपिणम् स वृक्ष-वन-गुल्म-आढ्यम् प्रसुप्तम् इव मन्दरम्

Analysis

Word Lemma Parse
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
आभरणैः आभरण pos=n,g=n,c=3,n=p
दिव्यैः दिव्य pos=a,g=n,c=3,n=p
सुरूपम् सुरूप pos=a,g=m,c=2,n=s
कामरूपिणम् कामरूपिन् pos=a,g=m,c=2,n=s
pos=i
वृक्ष वृक्ष pos=n,comp=y
वन वन pos=n,comp=y
गुल्म गुल्म pos=n,comp=y
आढ्यम् आढ्य pos=a,g=m,c=2,n=s
प्रसुप्तम् प्रस्वप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मन्दरम् मन्दर pos=n,g=m,c=2,n=s