Original

आस्फोटयामास चुचुम्ब पुच्छं ननन्द चिक्रीड जगौ जगाम ।स्तम्भानरोहन्निपपात भूमौ निदर्शयन्स्वां प्रकृतिं कपीनाम् ॥ ५० ॥

Segmented

आस्फोटयामास चुचुम्ब पुच्छम् ननन्द चिक्रीड जगौ जगाम स्तम्भान् अरोहत् निपपात भूमौ निदर्शयन् स्वाम् प्रकृतिम् कपीनाम्

Analysis

Word Lemma Parse
आस्फोटयामास आस्फोटय् pos=v,p=3,n=s,l=lit
चुचुम्ब चुम्ब् pos=v,p=3,n=s,l=lit
पुच्छम् पुच्छ pos=n,g=n,c=2,n=s
ननन्द नन्द् pos=v,p=3,n=s,l=lit
चिक्रीड क्रीड् pos=v,p=3,n=s,l=lit
जगौ गा pos=v,p=3,n=s,l=lit
जगाम गम् pos=v,p=3,n=s,l=lit
स्तम्भान् स्तम्भ pos=n,g=m,c=2,n=p
अरोहत् रुह् pos=v,p=3,n=s,l=lan
निपपात निपत् pos=v,p=3,n=s,l=lit
भूमौ भूमि pos=n,g=f,c=7,n=s
निदर्शयन् निदर्शय् pos=va,g=m,c=1,n=s,f=part
स्वाम् स्व pos=a,g=f,c=2,n=s
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
कपीनाम् कपि pos=n,g=m,c=6,n=p