Original

स तां दृष्ट्वा महाबाहुर्भूषितां मारुतात्मजः ।तर्कयामास सीतेति रूपयौवनसंपदा ।हर्षेण महता युक्तो ननन्द हरियूथपः ॥ ४९ ॥

Segmented

स ताम् दृष्ट्वा महा-बाहुः भूषिताम् मारुतात्मजः तर्कयामास सीता इति रूप-यौवन-संपदा हर्षेण महता युक्तो ननन्द हरि-यूथपः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
भूषिताम् भूषय् pos=va,g=f,c=2,n=s,f=part
मारुतात्मजः मारुतात्मज pos=n,g=m,c=1,n=s
तर्कयामास तर्कय् pos=v,p=3,n=s,l=lit
सीता सीता pos=n,g=f,c=1,n=s
इति इति pos=i
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s
हर्षेण हर्ष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
ननन्द नन्द् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
यूथपः यूथप pos=n,g=m,c=1,n=s