Original

गौरीं कनकवर्णाभामिष्टामन्तःपुरेश्वरीम् ।कपिर्मन्दोदरीं तत्र शयानां चारुरूपिणीम् ॥ ४८ ॥

Segmented

गौरीम् कनक-वर्ण-आभाम् इष्टाम् अन्तःपुर-ईश्वरीम् कपिः मन्दोदरीम् तत्र शयानाम् चारु-रूपिणीम्

Analysis

Word Lemma Parse
गौरीम् गौरी pos=n,g=f,c=2,n=s
कनक कनक pos=n,comp=y
वर्ण वर्ण pos=n,comp=y
आभाम् आभ pos=a,g=f,c=2,n=s
इष्टाम् इष् pos=va,g=f,c=2,n=s,f=part
अन्तःपुर अन्तःपुर pos=n,comp=y
ईश्वरीम् ईश्वरा pos=n,g=f,c=2,n=s
कपिः कपि pos=n,g=m,c=1,n=s
मन्दोदरीम् मन्दोदरी pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
शयानाम् शी pos=va,g=f,c=2,n=s,f=part
चारु चारु pos=a,comp=y
रूपिणीम् रूपिन् pos=a,g=f,c=2,n=s